1-14 prajñāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-14 प्रज्ञापटलम्

prajñāpaṭalam



uddānaṃ pūrvavadveditavyam|



tatra katamo bodhisattvasya prajñāsvabhāvaḥ| sarvajñeyapraveśāya ca sarvajñeyānupraviṣṭaśca yo dharmāṇāṃ pravicayaḥ pañcavidyāsthānānyālambya pravartate adhyātmavidyāṃ hetuvidyāṃ śabdavidyāñcikitsāvidyāṃ śilpakarmasthānavidyāñca| ayaṃ bodhisattvānāṃ prajñāsvabhāvo veditavyaḥ|



tatra katamā bodhisattvānāṃ sarvā prajñā| sā dvividhā draṣṭavyā| laukikī lokottarā ca| sā punaḥ samāsatastrividhā veditavyā| jñeyatattvānubodhaprativedhāya| pañcasu ca yathānirdiṣṭeṣu vidyāsthāneṣu triṣu ca rāśiṣu kauśalyakriyāyai sattvārthakriyāyai ca| yā bodhisattvānāmanabhilāpyaṃ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṃbodhādvā urddhaṃ prajñā paramapraśamapratyupasthānā nirvikalpā sarvaṃprapañcāgatā sarvaṃdharmeṣu samatānugatā mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī| iyaṃ bodhisattvānāṃ tattvānubodhaprativedhāya prajñā veditavyā| pañcasu vidyāsthāneṣu kauśalyaṃ vistareṇa pūrvavadveditavyaṃ tadyathā balagotrapaṭale| trayaḥ punā rāśayorthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| anarthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| naivārthopasaṃhitānāṃ nānā'rthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ| ityeteṣvaṣṭāsu sthāneṣu prajñāyāḥ kauśalyaparigraho mahāntaṃ niruttaraṃ jñānasambhāraṃ paripūrayatyanuttarāyai samyaksaṃbodhaye| sattvārthakriyā punaḥ pūrvavadekādaśaprakāraiva veditavyā| teṣveva sthāneṣu yā prajñā sā sattvārthakriyāyai prajñā veditavyā|



tatra katamā bodhisattvasya duṣkarā prajñā| sā trividhā draṣṭavyā gambhīrasya dharmanairātmyajñānāya duṣkarā| sattvānāṃ vinayopāyasya prajñānāya duṣkarā| sarvajñeyānāvaraṇajñānāya ca paramaduṣkarā|



tatra katamā bodhisattvasya sarvatomukhī prajñā| sā caturvidyā draṣṭavyā| śrāvakapiṭakaṃ bodhisattvapiṭakaṃ cārabhya śrutamayī prajñā cintāmayī prajñā| pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṃkhyānabalasaṃgṛhītā prajñā| bhāvanābalasaṃgṛhītā ca samāhitabhūmikā apramāṇā prajñā|



tatra katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā| sā pañcavidhā draṣṭavyā| saddharmaśravaṇasamudāgatā pratyātmaṃ yoniśo manaskārasahagatā svaparārthaniścitā prajñā kleśavijahanā ca prajñā| aparaḥ paryāyaḥ| sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt| nipuṇā yāvadbhāvikatayā jñeyapraveśāt| sahajā pūrvakajñānasaṃbhārasamudāgamāt| āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ saṃprakāśitadharmārthasyodgrahaṇadhāraṇāt| adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt|



tatra katamā bodhisattvasya sarvākārā prajñā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā| satyeṣu duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam| niṣṭhāyāṃ kṣayajñānamanutpādajñānam| iyaṃ tāvat ṣaḍvidhā prajñā| saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam|



tatra katamā bodhisattvasya vidhātārthikaprajñā| sā'ṣṭavidhā draṣṭavyā| dharmāṇāṃ paryāyajñānamārabhya bodhisattvasya dharmapratisaṃvit| dharmāṇāṃ lakṣaṇajñānamārabhyārthapratisaṃvit| dharmāṇāṃ nirvacanajñānamārabhya niruktipratisaṃvit| dharmāṇāṃ prakārapadaprabhedamārabhya pratibhānapratisaṃvit| sarvaparapravādinigrahāya bodhisattvasya prajñā| sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā| gṛhatantrasamyak praṇayanāya kulodayāya prajñā| rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā|



tatra katamā bodhisattvasyehāmutrasukhā prajñā| sā navavidhā draṣṭavyā| adhyātmavidyāyāṃ suvyavadātā supratiṣṭhitā prajñā| hetuvidyāyāṃ śabdavidyāyāṃ cikitsāvidyāyāṃ laukikaśilpakarmasthānavidyāyāṃ suvyavadātā no tu pratiṣṭhitā prajñā| tāmeva ca suvyavadātāṃ pañcaprakārāṃ vidyāṃ niśritya yā bodhisattvasya pareṣāṃ vineyānāṃ mūḍhānāṃ pramattānāṃ saṃlīnānāṃ samyak pratipannānāṃ yathākramaṃ saṃdarśanī samādāpanī samuttejanī saṃpraharṣaṇī ca prajñā|



tatra katamā bodhisattvasya viśuddhā prajñā| sā samāsato daśavidhā veditavyā| tattvārthe dvividhā yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt| pravṛttyarthe dvividhā samyagahetutaḥ phalataśca grahaṇāt| upādānārthe dvividhā viparyāsāviparyāsa-yathābhūtaparijñānāt| upāyārthe dvividhā sarvakaraṇīyākaraṇīya-yathābhūtaparijñānāt| itīyaṃ bodhisattvānāṃ paścākārā daśaprabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā|



itīyaṃ bodhisattvānāṃ su-viniścitā cāprameyā ca prajñā mahābodhiphalā yāmāśritya bodhisattvāḥ prajñāpāramitāṃ paripūryānuttarāṃ samyaksambodhimabhisaṃbudhyante|



sa khalveṣa ṣaṇṇāṃ pāramitānāṃ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṃ nirdiṣṭānāmayaṃ samāsa-saṃgraha-nirdeśo veditavyaḥ| yasmiṃtathāgata-bhāṣite sūtre dānapāramitā vā yāvat prajñāpāramitā vā uddeśamāgacchati nirdeśaṃ vā sā svabhāva-dāne vā yāvat viśuddhe vā dāne'vatārayitavyā| saṃgrahaśca tasyā yathā yogaṃ veditavyaḥ| evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ| yāni ca tathāgatānāṃ bodhisattvacaryā-janmāprameyāṇi jātakāni duṣkaracaryā-pratisaṃyuktāni tāni sarvāṇi dānapratisaṃyuktāni dānamārabhya veditavyāni| yathā dānamevaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ sarvāṇiṃ prajñāpratisaṃyuktāni prajñāmārabhya veditavyāni| kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya kāniciddvayasaṃsṛṣṭāni kānicitrayasaṃsṛṣṭāni kāniciccatuḥsaṃsṛṣṭāni kānicitpañcasaṃsṛṣṭāni kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni| ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṃbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante| sarvasattvasarvākārasaṃpattihetumahāratnahradā ityucyante| asya punareṣāmevamapramāṇasya puṇyajñānasaṃbhārasamudāgamasya nānyatphalamevamanurūpaṃ yathānuttaraivaṃ samyaksaṃbodhiriti|



iti bodhisattvabhūmāvādhāre yogasthāne caturdaśamaṃ prajñāpaṭalam|